A 979-38(6) Hariharadevīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/38
Title: Hariharadevīstotra
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:
Reel No. A 979-38 MTM Inventory No.: 80515
Title Hariharadevīstotra
Remarks ascribed to Himavatkhaṇḍa of Skandapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State incomplete
Size 24.5 x 9.8 cm
Binding Hole none
Folios 24
Lines per Folio 7–8
Place of Deposit NAK
Accession No. 5/7344
Manuscript Features
Excerpts
Beginning
❖ śrīsiddhigaṇeśāya namaḥ || ||
yogina ūcu (!) ||
viṣṇau ʼcyuta (!) hare śaure rudrasthāṇau bhaveśvara |
durgge gauri śive kāli namostu te hi pāhi māṃ ||
sarvvair naḥ prahaśāpendra (!) pāpamṛtyuhareśvara |
mṛtyubhavahare devi namostu te namo namaḥ ||
namaḥ sthityudbhaveśāya namaḥ saṃhārahāriṇe |
sṛṣṭisthitivināśinyai icchāśaktyai namostu te || (exp. 24t5–8)
End
śaṃkhacakragadāpadmaiḥ śūlādibhis tadāyudhaiḥ |
khaḍgacarmmāṅkuśaiś cānyair vviṣame pātu māṃ śive ||
yo brūyād bhaktitaḥ stotraṃ purataḥ satataṃ budhaḥ |
harer ddevyāḥ sadā śaṃbho sarvvapāpair vvivarjjitaḥ ||
rakṣati devatā taṃ vai vipattau viṣame ʼśubhe |
grahabhūtapiśācārtte ante brahmapadaṃ vrajet || (exp. 24b5–8)
Colophon
iti śrīskandapurāne (!) himavatkhande (!) hariharadevīnāṃ stotraṃ samāptaḥ (!) || (exp. 24b8–9)
Microfilm Details
Reel No. A 979/38m
Date of Filming 31-01-1985
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 24t–24b.
Catalogued by RT
Date 20-05-2005
Bibliography