A 979-38(6) Hariharadevīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/38
Title: Hariharadevīstotra
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:


Reel No. A 979-38 MTM Inventory No.: 80515

Title Hariharadevīstotra

Remarks ascribed to Himavatkhaṇḍa of Skandapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State incomplete

Size 24.5 x 9.8 cm

Binding Hole none

Folios 24

Lines per Folio 7–8

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

❖ śrīsiddhigaṇeśāya namaḥ || ||

yogina ūcu (!) ||

viṣṇau ʼcyuta (!) hare śaure rudrasthāṇau bhaveśvara |

durgge gauri śive kāli namostu te hi pāhi māṃ ||

sarvvair naḥ prahaśāpendra (!) pāpamṛtyuhareśvara |

mṛtyubhavahare devi namostu te namo namaḥ ||

namaḥ sthityudbhaveśāya namaḥ saṃhārahāriṇe |

sṛṣṭisthitivināśinyai icchāśaktyai namostu te || (exp. 24t5–8)

End

śaṃkhacakragadāpadmaiḥ śūlādibhis tadāyudhaiḥ |

khaḍgacarmmāṅkuśaiś cānyair vviṣame pātu māṃ śive ||

yo brūyād bhaktitaḥ stotraṃ purataḥ satataṃ budhaḥ |

harer ddevyāḥ sadā śaṃbho sarvvapāpair vvivarjjitaḥ ||

rakṣati devatā taṃ vai vipattau viṣame ʼśubhe |

grahabhūtapiśācārtte ante brahmapadaṃ vrajet || (exp. 24b5–8)

Colophon

iti śrīskandapurāne (!) himavatkhande (!) hariharadevīnāṃ stotraṃ samāptaḥ (!) || (exp. 24b8–9)

Microfilm Details

Reel No. A 979/38m

Date of Filming 31-01-1985

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 24t–24b.

Catalogued by RT

Date 20-05-2005

Bibliography